E 1774-3(89) Tārāpratijñānāmadhāraṇī

Manuscript culture infobox

Filmed in: E 1774/3
Title: Tārāpratijñānāmadhāraṇī
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.:
Remarks:


Reel No. E 1774-3

Title Tārāpratijñānāmadhāraṇī

Subject Bauddha; Dhāraṇī

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 27.6 x 8.2 cm

Folios 1 (fol. 206v1‒6)

Lines per Folio 6

Foliation figures in the middle right-hand margins of the verso

Owner / Deliverer Dharmaratnavajradharya (Kathmandu)

Accession No. E 34242

Manuscript Features

Excerpts

«Beginning»

❖ oṃ namo bhagavatyai āryyatārāyai || namo ratnatrayāya || namaḥ āryyāvalokiteśvarāya || bodhisatvāya mahāsatvāya mahākāruṇikāya || tadyathā || oṃ tāre tutāre ture svāhā || sarvvaduṣṭapraduṣṭānāṃ mama kṛte yambhaye stambhaye mohaye bandhaye vidhvaṃsaye hūṃ 3 phaṭ 3 svāhā || ||

(fol. 206v1‒3)


«End»

oṃ tāre tāraye hūṃ 3 samaye sthite bhara 2 sarvvābharaṇavibhūṣite padmani(!) padma mahāpadma āsanasthite hasa 2 trailoke(!) varade sarvvadevatā dānapūji(!) smara hi bhagavate tāre smara hī bhagavān tathāgatasya purata samayaṃ dhara 2 mahāsatvāvalokite maṇikanakavicitrābharaṇe oṃ vilokaya bhagavatī tāre hrīṃ hrīṃ hrīṃ phaṭ svāhā ||

(fol. 206v3‒6)


«Colophon»

iti āryyatārāpratijñānāmadhāraṇī samāpta(!) || || ye dharmmā || || śubham astu sarva(!) ||

(fol. 206v6)


Microfilm Details

Reel No. E 1774-3

Date of Filming 08-03-1985

Exposures 213

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 06-02-2013