E 1774-3(89) Tārāpratijñānāmadhāraṇī
Manuscript culture infobox
Filmed in: E 1774/3
Title: Tārāpratijñānāmadhāraṇī
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.:
Remarks:
Reel No. E 1774-3
Title Tārāpratijñānāmadhāraṇī
Subject Bauddha; Dhāraṇī
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 27.6 x 8.2 cm
Folios 1 (fol. 206v1‒6)
Lines per Folio 6
Foliation figures in the middle right-hand margins of the verso
Owner / Deliverer Dharmaratnavajradharya (Kathmandu)
Accession No. E 34242
Manuscript Features
Excerpts
«Beginning»
❖ oṃ namo bhagavatyai āryyatārāyai || namo ratnatrayāya || namaḥ āryyāvalokiteśvarāya || bodhisatvāya mahāsatvāya mahākāruṇikāya || tadyathā || oṃ tāre tutāre ture svāhā || sarvvaduṣṭapraduṣṭānāṃ mama kṛte yambhaye stambhaye mohaye bandhaye vidhvaṃsaye hūṃ 3 phaṭ 3 svāhā || ||
(fol. 206v1‒3)
«End»
oṃ tāre tāraye hūṃ 3 samaye sthite bhara 2 sarvvābharaṇavibhūṣite padmani(!) padma mahāpadma āsanasthite hasa 2 trailoke(!) varade sarvvadevatā dānapūji(!) smara hi bhagavate tāre smara hī bhagavān tathāgatasya purata samayaṃ dhara 2 mahāsatvāvalokite maṇikanakavicitrābharaṇe oṃ vilokaya bhagavatī tāre hrīṃ hrīṃ hrīṃ phaṭ svāhā ||
(fol. 206v3‒6)
«Colophon»
iti āryyatārāpratijñānāmadhāraṇī samāpta(!) || || ye dharmmā || || śubham astu sarva(!) ||
(fol. 206v6)
Microfilm Details
Reel No. E 1774-3
Date of Filming 08-03-1985
Exposures 213
Used Copy Berlin
Type of Film negative
Catalogued by AN
Date 06-02-2013